वांछित मन्त्र चुनें

ध्व॒स्रयो॑: पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे । तर॒त्स म॒न्दी धा॑वति ॥

अंग्रेज़ी लिप्यंतरण

dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe | tarat sa mandī dhāvati ||

पद पाठ

ध्व॒स्रयोः॑ । पु॒रु॒ऽसन्त्योः॑ । आ । स॒हस्रा॑णि । द॒द्म॒हे॒ । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥ ९.५८.३

ऋग्वेद » मण्डल:9» सूक्त:58» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:15» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (ध्वस्रयोः पुरुषन्त्योः) आपकी व्याप्तिशील जो ज्ञानशक्ति और कर्मशक्ति (सहस्राणि) अनेक प्रकार की हैं, उनको (आदद्महे) हम प्राप्त करें (तरत् स मन्दी धावति) आप सबको तारते हुए हर्षरूप से सर्वत्र विराजित हैं ॥३॥
भावार्थभाषाः - परमात्मा की ज्ञानशक्ति और कर्मशक्ति का लाभ करके कर्मयोगी और ज्ञानयोगी अपने कर्तव्य में तत्पर रहते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् (ध्वस्रयोः पुरुषन्त्योः) भवतो व्याप्तिशीला या ज्ञानशक्तिस्तथा कर्मशक्तिश्च (सहस्राणि) अनेकप्रकारिकास्ति, ताः (आदद्महे) प्राप्नुवाम (तरत् स मन्दी धावति) भवान् सर्वान् तारयन् हर्षरूपेण सर्वस्मिन् व्याप्तो विराजते ॥३॥