वांछित मन्त्र चुनें

उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त्स म॒न्दी धा॑वति ॥

अंग्रेज़ी लिप्यंतरण

usrā veda vasūnām martasya devy avasaḥ | tarat sa mandī dhāvati ||

पद पाठ

उ॒स्रा । वे॒द॒ । वसू॑नाम् । मर्त॑स्य । दे॒वी । अव॑सः । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥ ९.५८.२

ऋग्वेद » मण्डल:9» सूक्त:58» मन्त्र:2 | अष्टक:7» अध्याय:1» वर्ग:15» मन्त्र:2 | मण्डल:9» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वसूनाम् उस्रा) सर्वविध रत्नादि ऐश्वर्यों की प्रदात्री (देवी) उस परमात्मा की दिव्यशक्ति (मर्तस्य अवसः वेद) जीवों की रक्षा करने में जागरूक रहती है (तरत् स मन्दी धावति) और वह परमात्मा सबको तारता हुआ आनन्दरूप से सर्वत्र व्याप्त है ॥२॥
भावार्थभाषाः - परमात्मा के आनन्द से ही आनन्दित होकर सब प्राणी सुख को उपलब्ध करते हैं अर्थात् आनन्दमय एकमात्र परमात्मा ही है, कोई अन्य नहीं ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वसूनाम् उस्रा) अनेकविधरत्नाद्यैश्वर्यदात्री (देवी) तस्य परमात्मनो दिव्यशक्तिः (मर्तस्य अवसः वेद) जीवरक्षायां जागरूका भवति। (तरत् स मन्दी धावति) तथा च स परमात्मा सर्वांस्तारयन् आनन्दरूपेण सर्वत्र व्याप्तोऽस्ति ॥२॥