वांछित मन्त्र चुनें

स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥

अंग्रेज़ी लिप्यंतरण

sa marmṛjāna āyubhir ibho rājeva suvrataḥ | śyeno na vaṁsu ṣīdati ||

पद पाठ

सः । म॒र्मृजा॒नः । आ॒युऽभिः॑ । इभः॑ । राजा॑ऽइव । सु॒ऽव्र॒तः । श्ये॒नः । न । वंसु॑ । सी॒द॒ति॒ ॥ ९.५७.३

ऋग्वेद » मण्डल:9» सूक्त:57» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:14» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुव्रतः इभः राजा इव) सुन्दर अनुशासनवाले निर्भीक राजा के समान (सः) वह परमात्मा (आयुभिः मर्मृजानः) ऋत्विजों द्वारा स्तुति किया गया (श्येनः वंसु न) जिस प्रकार विद्युदादि शक्तियें सूक्ष्म पदार्थों में रहती हैं, उस प्रकार (सीदति) वह उनके हृदय में अधिष्ठित होता है ॥३॥
भावार्थभाषाः - जैसे ब्रह्माण्डगत प्रत्येक पदार्थ में विद्युत् व्याप्त है, इसी प्रकार परमात्मशक्ति भी सर्वत्र व्याप्त है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुव्रतः इभः राजा इव) शोभनानुशासनकर्तृनिर्भीकनृपतिरिव (सः) असौ परमात्मा (आयुभिः मर्मृजानः) ऋत्विग्भिः स्तुतः (श्येनः वंसु न) यथा विद्युदादयः सूक्ष्मेषु पदार्थेषु तिष्ठन्ति तथैव (सीदति) स ईश्वरस्तेषामन्तःकरणे अधितिष्ठति ॥३॥