वांछित मन्त्र चुनें

अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत । मृ॒ज्यसे॑ सोम सा॒तये॑ ॥

अंग्रेज़ी लिप्यंतरण

abhi tvā yoṣaṇo daśa jāraṁ na kanyānūṣata | mṛjyase soma sātaye ||

पद पाठ

अ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ । मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥ ९.५६.३

ऋग्वेद » मण्डल:9» सूक्त:56» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:13» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कन्या जारम् न) जिस प्रकार दीप्ति अग्नि को प्राप्त होती है, उसी प्रकार (दश योषणः) दश इन्द्रियवृत्तियें (त्वा अभ्यनूषत) आपको स्तुति द्वारा प्राप्त होती हैं (सोम) हे परमात्मन् ! (सातये) आप इष्टप्राप्ति के लिये (मृज्यसे) ध्यानगोचर किये जाते हैं ॥३॥
भावार्थभाषाः - संस्कारी पुरुषों की इन्द्रियवृत्तियें उसको विषय करती हैं, असंस्कारियों को नहीं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कन्या जारम् न) यथा दीपनमग्नेः प्रभवति तथैव (दश योषणः) दशेन्द्रियवृत्तयः (त्वा अभ्यनूषत) भवन्नुतिद्वारेण प्राप्ता भवन्ति। (सोम) हे नारायण ! (सातये) भवानिष्टप्राप्तये (मृज्यसे) ध्यानगोचरः क्रियते ॥३॥