वांछित मन्त्र चुनें

अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ । रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥

अंग्रेज़ी लिप्यंतरण

asya vratāni nādhṛṣe pavamānasya dūḍhyā | ruja yas tvā pṛtanyati ||

पद पाठ

अस्य॑ । व्र॒तानि॑ । न । आ॒ऽधृषे॑ । पव॑मानस्य । दुः॒ऽध्या॑ । रु॒ज । यः । त्वा॒ । पृ॒त॒न्यति॑ ॥ ९.५३.३

ऋग्वेद » मण्डल:9» सूक्त:53» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:10» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानस्य अस्य) जगत्पावक आपके नियमानुशासन को (दूढ्या) कोई भी दुराचारी (नाधृषे) बाधित नहीं कर सकता, क्योंकि (यः त्वा पृतन्यति) जो आपसे इर्ष्या करता है, उसको (रुज) आप शक्तिहीन कर देते हैं ॥३॥
भावार्थभाषाः - परमात्मा दुराचारियों का अधःपतन करते हैं और सदाचारियों को सदैव उन्नतिशील बनाते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानस्य अस्य) जगत्पवित्रयितुरनुशासनं (दूढ्या) कश्चिदपि दुश्चरित्रः (नाधृषे) बाधितुं न शक्नोति | यतः (यः त्वा   पृतन्यति) यो भवत ईर्ष्यति तम् (रुज) अशक्ततां नयसि ॥३॥