वांछित मन्त्र चुनें

नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । यो अ॒स्माँ आ॒दिदे॑शति ॥

अंग्रेज़ी लिप्यंतरण

ni śuṣmam indav eṣām puruhūta janānām | yo asmām̐ ādideśati ||

पद पाठ

नि । शुष्म॑म् । इ॒न्दो॒ । एषा॑म् । पुरु॑ऽहूत । जना॑नाम् । यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥ ९.५२.४

ऋग्वेद » मण्डल:9» सूक्त:52» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:9» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमात्मन् ! (पुरुहूत) हे अखिल विद्वानों से स्तुति किये गये ! (एषाम् जनानाम् बलम् नि) इन विद्वानों के बलों को बढ़ाइये (यः अस्मान् आदिदेशति) जो कि आप हम लोगों का अनुशासन करते हैं ॥४॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने इस बात का उपदेश दिया है कि जो पुरुष विद्या तथा बल को उपलब्ध करके सत्कर्म्मी तथा विनीत बनते हैं, उन्ही से संसार शिक्षा का लाभ करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे सर्वनियन्तः परमेश्वर ! (पुरुहूत) हे बुधगुणस्तुत ! (एषाम् जनानाम् बलम् नि) विदुषामेतेषामोजो वर्धय। (यः अस्मान् आदिदेशति) यो भवान् अस्माकमनुशास्तास्ति ॥४॥