वांछित मन्त्र चुनें

च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय । व॒धैर्व॑धस्नवीङ्खय ॥

अंग्रेज़ी लिप्यंतरण

carur na yas tam īṅkhayendo na dānam īṅkhaya | vadhair vadhasnav īṅkhaya ||

पद पाठ

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इ॒न्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ । व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥ ९.५२.३

ऋग्वेद » मण्डल:9» सूक्त:52» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:9» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमात्मन् ! (यः चरुः) जो आप चराचर को ग्रहण करनेवाले हैं, (तम् न ईङ्खय) वह आप अपने रूप को शीघ्र प्राप्त कराइये और (दानम् न ईङ्खय) मुझको दातव्य वस्तु को शीघ्र प्राप्त कराइये। (वधैः वधस्नो ईङ्खय) हे अपनी प्रबल शक्तियों से शत्रुओं के नाश करनेवाले आप मुझ को सत्कर्म की ओर प्रेरित कीजिये ॥३॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने सत्कर्म्मी बनाने का उपदेश दिया है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमेश्वर ! (यः चरुः) यस्त्वं चराचरग्रहणकर्तासि (तम् न ईङ्खय) स त्वमाशु स्वरूपतां नय। अथ च (दानम् न ईङ्खय) मह्यं दातव्यमपि वस्तु झटिति प्रापय। (वधैः वधस्नो ईङ्खय) हे प्रबलशक्त्या रातिनाशकर्त्तः परमात्मन् ! मां शुभकर्मणि नियोजय ॥३॥