वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: उचथ्यः छन्द: गायत्री स्वर: षड्जः

आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥

अंग्रेज़ी लिप्यंतरण

ā pavasva madintama pavitraṁ dhārayā kave | arkasya yonim āsadam ||

पद पाठ

आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ । अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥ ९.५०.४

ऋग्वेद » मण्डल:9» सूक्त:50» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:7» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अर्कस्य योनिमासदम्) तेज की योनि को प्राप्त होने के लिये अर्थात् तेजस्वी बनने के लिये (मदिन्तम) हे आनन्द के बढ़ानेवाले ! (कवे) हे वेदरूप काव्य के रचनेवाले ! (धारया) अपनी ज्ञान की धारा से (पवित्रम् आपवस्व) मेरे अन्तःकरण को पवित्र करिये ॥४॥
भावार्थभाषाः - परमात्मा ही अपने ज्ञानप्रदीप से उपासकों के हृदयरूपी मन्दिर को प्रकाशित करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अर्कस्य योनिमासदम्) तेजस्विनां योनिं प्राप्तुं तेजस्वी भवनायेति यावत् (मदिन्तम) हे आनन्दवर्धक (कवे) हे वेदरूपकाव्यरचयितः ! (धारया) स्वज्ञानधारया (पवित्रम् आपवस्व) ममान्तःकरणं पवित्रय ॥४॥