वांछित मन्त्र चुनें

अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः । पव॑मानं मधु॒श्चुत॑म् ॥

अंग्रेज़ी लिप्यंतरण

avyo vāre pari priyaṁ hariṁ hinvanty adribhiḥ | pavamānam madhuścutam ||

पद पाठ

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ॥ ९.५०.३

ऋग्वेद » मण्डल:9» सूक्त:50» मन्त्र:3 | अष्टक:7» अध्याय:1» वर्ग:7» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! आप (मधुश्चुतम्) परम आनन्द के क्षरण करनेवाले हैं और (पवमानम्) सबके पवित्रकारक हैं और (हरिम्) सबके दुःखों के हरनेवाले हैं, इससे (परि प्रियम्) परमप्रिय आपकी (अव्यः) आपसे रक्षा को चाहनेवाले आपके उपासक (वारे) आपकी भक्ति से युक्त अपने हृदयों में (अद्रिभिः) इन्द्रियवृत्तियों द्वारा (हिन्वन्ति) प्रेरणा करते हैं ॥३॥
भावार्थभाषाः - कर्मयोगी या ज्ञानयोगी विद्वान् दोनों अपने शुद्धान्तःकरण से परमात्मा का साक्षात्कार करते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे जगदीश्वर ! भावान् (मधुश्चुतम्) परमानन्दस्य कारकोऽस्ति। तथा (पवमानम्) सर्वपवित्रकर्ताऽस्ति। अथ च (हरिम्) सर्वदुःखहर्ताऽस्ति। अतः (परि प्रियम्) परमप्रियं भवन्तं (अव्यः) भवतो रक्षोत्सुका उपासका (वारे) भवद्भक्तियुक्ताः स्वहृदयेषु (अद्रिभिः) इन्द्रियवृत्त्या (हिन्वन्ति) प्रेरयन्ति ॥३॥