वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: उचथ्यः छन्द: गायत्री स्वर: षड्जः

उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विम् ॥

अंग्रेज़ी लिप्यंतरण

ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ | vāṇasya codayā pavim ||

पद पाठ

उत् । ते॒ । शुष्मा॑सः । ई॒र॒ते॒ । सिन्धोः॑ । ऊ॒र्मेःऽइ॑व । स्व॒नः । वा॒णस्य॑ । चो॒द॒य॒ । प॒विम् ॥ ९.५०.१

ऋग्वेद » मण्डल:9» सूक्त:50» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:7» मन्त्र:1 | मण्डल:9» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा की शक्तियों की निरन्तरता का वर्णन करते हैं।

पदार्थान्वयभाषाः - हे परमात्मन् ! (सिन्धोः ऊर्मेः स्वनः इव) जिस प्रकार समुद्र की तरङ्गों के शब्द अनवरत होते रहते हैं, उसी प्रकार (ते शुष्मासः ईरते) आपकी शक्तियों के वेग निरन्तर व्याप्त होते रहते हैं। आप (वाणस्य पविं चोदय) वाणी की शक्ति को प्रेरित करें ॥१॥
भावार्थभाषाः - परमात्मा की शक्तियें अनन्त हैं और नित्य हैं। यद्यपि प्रकृति और जीवात्मा की शक्तियें अनादि अनन्त होने से नित्य हैं, तथापि वे अल्पाश्रित होने से अल्प और परिणामी नित्य हैं, कूटस्थ नित्य नहीं ॥ तात्पर्य यह है कि जीव और प्रकृति के भाव उत्पत्तिविनाशशाली हैं और ईश्वर के भाव सदा एकरस हैं ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ परमात्मनः शक्तेर्नैरन्तर्यं वर्ण्यते।

पदार्थान्वयभाषाः - हे दीनपरिपालक ! (सिन्धोः ऊर्मेः स्वनः इव) यथा समुद्रस्य वीचीनामनवरताः शब्दा भवन्ति तथैव (ते शुष्मासः ईरते) भवच्छक्तिवेगा निरन्तरं व्याप्ता भवन्ति। भवान् (वाणस्य पविं चोदय) वाण्याः शक्तिं प्रेरयतु। “वाण इति वाङ्नामसु पठितं निघण्टौ” ॥१॥