वांछित मन्त्र चुनें

तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुं॑ सुकृ॒त्यये॑महे ॥

अंग्रेज़ी लिप्यंतरण

taṁ tvā nṛmṇāni bibhrataṁ sadhastheṣu maho divaḥ | cāruṁ sukṛtyayemahe ||

पद पाठ

तम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः । चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥ ९.४८.१

ऋग्वेद » मण्डल:9» सूक्त:48» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:5» मन्त्र:1 | मण्डल:9» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा के गुण, कर्म और स्वभाव कहे जाते हैं।

पदार्थान्वयभाषाः - (नृम्णानि बिभ्रतम्) अनेक रत्नों को धारण करनेवाले (दिवो महः) द्युलोक के प्रकाशक (सुकृत्यया चारुम्) सुन्दर कर्मों से शोभायमान (तं त्वा) पूर्वोक्त आपकी (सधस्थेषु) यज्ञस्थलों में (ईमहे) स्तुति करते हैं ॥१॥
भावार्थभाषाः - सम्पूर्ण ऐश्वर्यों का धारण करनेवाला एकमात्र परमात्मा ही है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ जगत्कर्तुः गुणकर्मस्वभावा उच्यन्ते।

पदार्थान्वयभाषाः - (नृम्णानि बिभ्रतम्) बहुरत्नधारणकर्त्तारं (दिवो महः) द्युलोकप्रकाशकं (सुकृत्यया चारुम्) मनोहरकृत्यैः शोभायमानं (तं त्वा) पूर्वोक्तं भवन्तं (सधस्थेषु) यज्ञस्थलेषु (ईमहे) स्तुमः ॥१॥