वांछित मन्त्र चुनें

आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् । अश्वा॑व॒द्वाज॑वत्सु॒तः ॥

अंग्रेज़ी लिप्यंतरण

ā pavasva mahīm iṣaṁ gomad indo hiraṇyavat | aśvāvad vājavat sutaḥ ||

पद पाठ

आ । प॒व॒स्व॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ॥ ९.४१.४

ऋग्वेद » मण्डल:9» सूक्त:41» मन्त्र:4 | अष्टक:6» अध्याय:8» वर्ग:31» मन्त्र:4 | मण्डल:9» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमात्मन् ! आप (सुतः) स्वयंसिद्ध हैं (गोमत् हिरण्यवत् अश्वावत् वाजवत्) गौ हिरण्य अश्व पराक्रमादि से युक्त (महीम् इषम् आपवस्व) बड़े भारी ऐश्वर्य मेरे लिये उत्पन्न करिये ॥४॥
भावार्थभाषाः - परमात्मा अपनी स्वसत्ता से विराजमान है। अर्थात् परमात्मा सबका अधिष्ठान होकर सब वस्तुओं को प्रकाशित कर रहा है और वह स्वयंप्रकाश है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमात्मन् ! (सुतः) स्वयम्भूर्भवान् (गोमत् हिरण्यवत् अश्वावत् वाजवत्) गोस्वर्णाश्वबलपराक्रमादियुक्तं (महीम् इषम् आपवस्व) महदैश्वर्यं मह्यं वितरतु ॥४॥