वांछित मन्त्र चुनें

स न॑: पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् । ज॒रि॒तुर्व॑र्धया॒ गिर॑: ॥

अंग्रेज़ी लिप्यंतरण

sa naḥ punāna ā bhara rayiṁ stotre suvīryam | jaritur vardhayā giraḥ ||

पद पाठ

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । स्तो॒त्रे । सु॒ऽवीर्य॑म् । ज॒रि॒तुः । व॒र्ध॒य॒ । गिरः॑ ॥ ९.४०.५

ऋग्वेद » मण्डल:9» सूक्त:40» मन्त्र:5 | अष्टक:6» अध्याय:8» वर्ग:30» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (स) हे परमात्मन् ! वह पूर्वोक्त आप (नः स्तोत्रे) आपकी स्तुति करनेवाले मुझको (पुनानः) पवित्र करते हुए (सुवीर्यम् रयिम्) सुन्दर पराक्रम के साथ ऐश्वर्य को (आभर) दीजिये (जरितुः गिरः वर्धय) और मुझ उपासक की वाक्शक्ति को बढ़ाइये ॥५॥
भावार्थभाषाः - जो लोग परमात्मपरायण होकर अपनी वाक्शक्ति को बढ़ाते हैं, परमात्मा उन्हें वाग्मी अर्थात् सुन्दर वक्ता बनाता है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (स) हे परमात्मन् ! स पूर्वोक्तो भवान् (नः स्तोत्रे) भवतः स्तुतिकर्त्रे मह्यं (पुनानः) पवित्रयन् (सुवीर्यम् रयिम्) सुपराक्रमेण सहैश्वर्यं (आभर) ददातु (जरितुः गिरः वर्धय) उपासकस्य मम वाक्शक्तिं च वर्द्धयतु ॥५॥