वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: त्रितः छन्द: गायत्री स्वर: षड्जः

अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥

अंग्रेज़ी लिप्यंतरण

abhīm ṛtasya viṣṭapaṁ duhate pṛśnimātaraḥ | cāru priyatamaṁ haviḥ ||

पद पाठ

अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः । चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥ ९.३४.५

ऋग्वेद » मण्डल:9» सूक्त:34» मन्त्र:5 | अष्टक:6» अध्याय:8» वर्ग:24» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पृश्निमातरः) कर्मयोगी विद्वान् (ऋतस्य विष्टपम् ईम्) सत्य के स्थान परमात्मा से (चारु) सुन्दर (प्रियतमम्) अतिप्रिय (हविः) शुभ कर्म की (अभिदुहते) भली प्रकार प्रार्थना करते हैं ॥५॥
भावार्थभाषाः - कर्म्मयोगी पुरुष अपने कर्म्मों से उसका साक्षात्कार अर्थात् उपासनाकर्म्म द्वारा उसकी सत्ता का लाभ करते हैं ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पृश्निमातरः) कर्मयोगिनो विद्वांसः (ऋतस्य विष्टपम् ईम्) सत्यास्पदं परमात्मानं (चारु) सुन्दरम् (प्रियतमम्) अतिप्रियं (हविः) शुभकर्म (अभिदुहते) अभ्यर्थयन्ते ॥५॥