वांछित मन्त्र चुनें

ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥

अंग्रेज़ी लिप्यंतरण

eṣa divaṁ vy āsarat tiro rajāṁsy aspṛtaḥ | pavamānaḥ svadhvaraḥ ||

पद पाठ

ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः । पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥ ९.३.८

ऋग्वेद » मण्डल:9» सूक्त:3» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:21» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) वही परमात्मा (दिवम्) द्युलोक को (व्यासरत्) प्राप्त है (रजांसि) परमाणु में लोक-लोकान्तरों को (तिरः) आच्छादन करके (अस्पृतः) अविनाशी भाव से (पवमानः) पवित्र और (स्वध्वरः) अहिंसकरूप से विराजमान है ॥८॥
भावार्थभाषाः - वह नित्य-शुद्ध-बुद्ध-मुक्तस्वभाव परमात्मा सर्वत्र विराजमान है और उसी की सत्ता से सब लोक-लोकान्तर परिभ्रमण करते हैं ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) स परमात्मा (दिवम्) द्युलोकं (व्यासरत्) प्राप्तोऽस्ति (रजांसि) परमाणुषु लोकलोकान्तरम् (तिरः) आच्छाद्य (अस्पृतः) अविनाशिभावेन (पवमानः) पवित्रतया (स्वध्वरः) अहिंसकत्वेन च विराजते ॥८॥