वांछित मन्त्र चुनें

क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

krīḻur makho na maṁhayuḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam ||

पद पाठ

क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥ ९.२०.७

ऋग्वेद » मण्डल:9» सूक्त:20» मन्त्र:7 | अष्टक:6» अध्याय:8» वर्ग:10» मन्त्र:7 | मण्डल:9» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (क्रीळुः) आप क्रीडनशील हो (मखः न मंहयुः) यज्ञ के समान दानी हो (पवित्रम् गच्छसि) पवित्र सत्कर्मी मनुष्य को प्राप्त होते हो (स्तोत्रे सुवीर्यम् दधत्) वेदादिसच्छास्त्रों में अपना बल प्रदान करते हैं ॥७॥
भावार्थभाषाः - संसार की यह विविध प्रकार की रचना, जिसके पारावार को मनुष्य मन से भी नहीं पा सकता, वह परमात्मा के आगे एक लीलामात्र है ॥७॥ यह बीसवाँ सूक्त और दसवाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (क्रीळुः) भवान् क्रीडनशीलः (मखः न मंहयुः) क्रतुरिव दातास्ति (पवित्रम् गच्छसि) सत्कर्माणं जनं समभिगच्छति (स्तोत्रे सुवीर्यम् दधत्) वेदादिशास्त्रेषु स्वबलं समर्पयति च ॥७॥ विंशतितमं सूक्तं दशमो वर्गश्च समाप्तः ॥