वांछित मन्त्र चुनें

अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्व॑: पवस्व॒ धार॑या । प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥

अंग्रेज़ी लिप्यंतरण

asmabhyam indav indrayur madhvaḥ pavasva dhārayā | parjanyo vṛṣṭimām̐ iva ||

पद पाठ

अ॒स्मभ्य॑म् । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः । मध्वः॑ । प॒व॒स्व॒ । धार॑या । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ॥ ९.२.९

ऋग्वेद » मण्डल:9» सूक्त:2» मन्त्र:9 | अष्टक:6» अध्याय:7» वर्ग:19» मन्त्र:4 | मण्डल:9» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्य्ययुक्त और (इन्द्रयुः) सर्वव्यापक परमात्मन् ! (मध्वः) आनन्द की (धारया) वृष्टि से (वृष्टिमान्) वर्षा करनेवाले (पर्जन्यः) मेघ के (इव) समान आप (अस्मभ्यम्) हमको (पवस्व) पवित्र करे ॥९॥
भावार्थभाषाः - जिस प्रकार मेघ अपनी वृष्टि से भूमि का सिञ्चन कर देता है, उसी प्रकार हे परमात्मन् ! आप अपनी आनन्दरूप वृष्टि से हमको पवित्र तथा सिक्त करें ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे ऐश्वर्य्ययुक्त (इन्द्रयुः) सर्वव्यापक परमात्मन् ! (मध्वः) आनन्दस्य (धारया) वृष्ट्या (वृष्टिमान्) वर्षुकः (पर्जन्यः) मेघः (इव) यथा भवान् (अस्मभ्यम्) अस्मान् (पवस्व) पुनातु ॥९॥