वांछित मन्त्र चुनें

सोम॑: पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥

अंग्रेज़ी लिप्यंतरण

somaḥ punāno arṣati sahasradhāro atyaviḥ | vāyor indrasya niṣkṛtam ||

पद पाठ

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः । वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥ ९.१३.१

ऋग्वेद » मण्डल:9» सूक्त:13» मन्त्र:1 | अष्टक:6» अध्याय:8» वर्ग:1» मन्त्र:1 | मण्डल:9» अनुवाक:1» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा की यज्ञादिकर्मप्रियता और दानप्रियता को कहते हैं।

पदार्थान्वयभाषाः - (सोमः) ‘सुते चराचरं जगदिति सोमः’ सब चराचर जगत् को उत्पन्न करनेवाला वह परमात्मा (पुनानः अर्षति) सबको पवित्र करता हुआ सब जगह व्याप्त हो रहा है और (सहस्रधारः) सहस्त्रों वस्तुओं को धारण करनेवाला है (अत्यविः) अत्यन्त रक्षक है और (वायोः) कर्मशील तथा (इन्द्रस्य) ज्ञानशील विद्वानों का (निष्कृतम्) उद्धार करनेवाला है ॥१॥
भावार्थभाषाः - यद्यपि परमात्मा सर्वरक्षक है, वह किसी को द्वेषदृष्टि से नहीं देखता, तथापि वह सत्कर्मी पुरुषों को शुभ फल देता है और असत्कर्मियों को अशुभ, इसी अभिप्राय से उस को कर्मशील पुरुषों का प्यारा वर्णन किया है ॥१॥
बार पढ़ा गया

आर्यमुनि

अधुना परमात्मनः यज्ञादिकर्मप्रियता दानप्रियता च वर्ण्यते।

पदार्थान्वयभाषाः - (सोमः) चराचरजगदुत्पादकः परमात्मा (पुनानः अर्षति) सर्वं पावयन् सर्वत्र व्याप्नोति तथा च (सहस्रधारः) सहस्राणि वस्तूनि धारयति (अत्यविः) अत्यन्तरक्षकोऽस्ति (वायोः) कर्मशीलस्य (इन्द्रस्य) ज्ञानशीलस्य च विदुषः (निष्कृतम्) उद्धारकोऽस्ति ॥१॥