वांछित मन्त्र चुनें

अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति । विप्र॑स्य॒ धार॑या क॒विः ॥

अंग्रेज़ी लिप्यंतरण

abhi priyā divas padā somo hinvāno arṣati | viprasya dhārayā kaviḥ ||

पद पाठ

अ॒भि । प्रि॒या । दि॒वः । प॒दा । सोमः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । विप्र॑स्य । धार॑या । क॒विः ॥ ९.१२.८

ऋग्वेद » मण्डल:9» सूक्त:12» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:39» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कविः) क्रान्तकर्मा (सोमः) सौम्यस्वभाववाला परमात्मा (दिवस्पदा) द्युलोक का व्यापकरूप से अधिकरण है (विप्रस्य) ज्ञान की (धारया) धारा से (प्रिया अभि अर्षति) हमको आनन्दित करता है ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कविः) क्रान्तकर्मा (सोमः) सौम्यस्वभाववान् सः (दिवस्पदा) द्युलोकस्य व्यापकरूपेणाधिकरणमस्ति (विप्रस्य) ज्ञानस्य (धारया) वर्षेण (प्रिया अभि अर्षति) अस्मत्प्रियं विधाय आनन्दयति ॥८॥