वांछित मन्त्र चुनें

स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः । सं य॑न्ति र॒सिनो॒ रसा॑: पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

satyamugrasya bṛhataḥ saṁ sravanti saṁsravāḥ | saṁ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ||

पद पाठ

स॒त्यम्ऽउ॑ग्रस्य । बृ॒ह॒तः । सम् । स्र॒व॒न्ति॒ । स॒म्ऽस्र॒वाः । सम् । य॒न्ति॒ । र॒सिनः॑ । रसाः॑ । पु॒ना॒नः । ब्रह्म॑णा । ह॒रे॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११३.५

ऋग्वेद » मण्डल:9» सूक्त:113» मन्त्र:5 | अष्टक:7» अध्याय:5» वर्ग:26» मन्त्र:5 | मण्डल:9» अनुवाक:7» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उग्रस्य, सत्यं, बृहतः) संग्राम में सत्यता होने से बढ़े हुए जिस पुरुष के (संस्रवाः) सत्यरूप स्रोत से अनेक सत्य के प्रवाह से (संस्रवन्ति) बह रहे हैं, (रसिनः) रसिक पुरुषों के (रसाः) रस (सं, यन्ति) जिसको भली-भाँति प्राप्त होते हैं, (ब्रह्मणा) वेदवेत्ता विद्वान् से (पुनानः) जो पवित्र किया गया है, (इन्द्राय) ऐसे राजा के लिये (हरे) हे हरणशील (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (परि, स्रव) राज्याभिषेक का निमित्त बनें ॥५॥
भावार्थभाषाः - वेदवेत्ता विद्वान् से शिक्षा पाया हुआ जो राजा अपने सत्यादि धर्मों का त्याग नहीं करता, उसका राज्य अवश्यमेव चिरस्थायी होता और वह सांसारिक अनेक रसों का भोक्ता होता है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सत्यमुग्रस्य, बृहतः)  संग्रामे सत्याश्रयणान्महतः  यस्य  पुरुषस्य (संस्रवाः) सत्यतास्रोतसा  बहूनि  स्रोतांसि  (संस्रवन्ति)  स्यन्दन्ते (रसिनः) रसिकस्य (रसाः) रसाः  (सं, यन्ति) ये साधु  प्राप्नुवन्ति (ब्रह्मणा) वेदवेत्रा यः (पुनानः) पावितः (हरे) हे हरणशील ! (इन्दो) प्रकाशस्वरूप परमात्मन् ! (इन्द्राय)  ईदृशे राज्ञे  (परि, स्रव) अभिषेकहेतुर्भव ॥५॥