वांछित मन्त्र चुनें

जर॑तीभि॒रोष॑धीभिः प॒र्णेभि॑: शकु॒नाना॑म् । का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām | kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava ||

पद पाठ

जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् । का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११२.२

ऋग्वेद » मण्डल:9» सूक्त:112» मन्त्र:2 | अष्टक:7» अध्याय:5» वर्ग:25» मन्त्र:2 | मण्डल:9» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (जरतीभिः) प्राचीन (ओषधीभिः) ओषधियों से निर्मित (शकुनानां, पर्णेभिः) उन्नतिशील पुरुषों के नभोयानादि विमानों द्वारा (कार्मारः) शिल्पी लोग (अश्मभिः, द्युभिः) दीप्तिवाले वज्रादि शस्त्रों से (हिरण्यवन्तं) ऐश्वर्य्यवाले राजा की (इच्छन्ति) इच्छा करते हैं, (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (इन्द्राय) उक्त ऐश्वर्य्यसम्पन्न राजा के लिये (परि, स्रव) अभिषेक का कारण बनें ॥२॥
भावार्थभाषाः - जो राजा दीप्तिवाले अस्त्र-शस्त्र तथा विमानादि द्वारा सर्वत्र गतिशील होता है, वह परमात्मा की कृपा से ही उत्पन्न होता है, या यों कहो कि पूर्वकृत प्रारब्ध कर्मों के अनुसार परमात्मा ही ऐसे राजा को अभिषिक्त करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (जरतीभिः) प्राचीनाभिः  (ओषधीभिः)  लताभिर्निर्मितैः  (शकुनानाम्, पर्णेभिः) उन्नतिशीलजनानां नभोयानादिविमानैः  (कार्मारः)  शिल्पिनः (अश्मभिः, द्युभिः) वज्रादिशस्त्रैः  (हिरण्यवन्तं) ऐश्वर्य्यवन्तं  राजानं (इच्छति) वाञ्च्छति  (इन्द्राय)  उक्तैश्वर्य्यवते राज्ञे  (इन्दो)  हे प्रकाशस्वरूप परमात्मन् !  भवान् (परि, स्रव)  अभिषेकहेतुर्भवतु ॥२॥