वांछित मन्त्र चुनें

नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन । इन्दु॒मिन्द्रे॑ दधातन ॥

अंग्रेज़ी लिप्यंतरण

namased upa sīdata dadhned abhi śrīṇītana | indum indre dadhātana ||

पद पाठ

नम॑सा । इत् । उप॑ । सी॒द॒त॒ । द॒ध्ना । इत् । अ॒भि । श्री॒णी॒त॒न॒ । इन्दु॑म् । इन्द्रे॑ । द॒धा॒त॒न॒ ॥ ९.११.६

ऋग्वेद » मण्डल:9» सूक्त:11» मन्त्र:6 | अष्टक:6» अध्याय:7» वर्ग:37» मन्त्र:1 | मण्डल:9» अनुवाक:1» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! आप (नमसा इत्) हमारी नम्र वाणियों से (उपसीदत) हमारे हृदय में निवास करो (दध्ना इत्) ‘धीयतेऽनेनेति दधि’ हमारी धारणा से (उपश्रीणीतन) हमारे ध्यान का विषय बनो (इन्दुम् इन्द्रे) हमारे मन को अपने प्रकाशित स्वरूप में (दधातन) लगाओ ॥६॥
भावार्थभाषाः - जो लोग प्रार्थना से अपने हृदय को नम्र बनाते हैं, उनका मन परमात्मा के स्वरूप में अवश्यमेव स्थिर होता है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! भवान् (नमसा इत्) मदीयनम्रवाग्भिः (उपसीदत) हृदये निवसतु (दध्ना इत्) मदीयधारणया च (उपश्रीणीतन) ध्यानविषयो भवतु (इन्दुम् इन्द्रे) मदीयम्मनः स्वप्रकाशितस्वरूपे (दधातन) योजयतु ॥६॥