वांछित मन्त्र चुनें

हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन । मधा॒वा धा॑वता॒ मधु॑ ॥

अंग्रेज़ी लिप्यंतरण

hastacyutebhir adribhiḥ sutaṁ somam punītana | madhāv ā dhāvatā madhu ||

पद पाठ

हस्त॑ऽच्युतेभिः । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । पु॒नी॒त॒न॒ । मधौ॑ । आ । धा॒व॒त॒ । मधु॑ ॥ ९.११.५

ऋग्वेद » मण्डल:9» सूक्त:11» मन्त्र:5 | अष्टक:6» अध्याय:7» वर्ग:36» मन्त्र:5 | मण्डल:9» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! आप (हस्तच्युतेभिः अद्रिभिः) वाणीरूप वज्र से (सुतम्) कूट २ कर (सोमम्) मेरे स्वभाव को (पुनीतन) पवित्र करें ताकि (मधौ) आप के मधुर स्वरूप में (मधु) मीठा बन कर (आधावत) लगे ॥५॥
भावार्थभाषाः - परमात्मा का वाग्रूपी वज्र जिस पुरुष की अविद्या की लता को काटता है, वह पुरुष सरलप्रकृति बन कर परमात्मा के आनन्दमय स्वरूप में निमग्न होता है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! भवान् (हस्तच्युतेभिः अद्रिभिः) वाग्वज्रैः (सुतम्) क्षुण्णम् (सोमम्) मम स्वभावं (पुनीतन) पावयतु येन (मधौ) भवदीयमधुरस्वरूपे (मधु) मधुरो भूत्वा (आधावत) प्रवर्तताम् ॥५॥