वांछित मन्त्र चुनें

उपा॑स्मै गायता नर॒: पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥

अंग्रेज़ी लिप्यंतरण

upāsmai gāyatā naraḥ pavamānāyendave | abhi devām̐ iyakṣate ||

पद पाठ

उप॑ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव॑मानाय । इन्द॑वे । अ॒भि । दे॒वान् । इय॑क्षते ॥ ९.११.१

ऋग्वेद » मण्डल:9» सूक्त:11» मन्त्र:1 | अष्टक:6» अध्याय:7» वर्ग:36» मन्त्र:1 | मण्डल:9» अनुवाक:1» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब उक्त परमात्मा के उपासन का प्रकार कथन करते हैं।

पदार्थान्वयभाषाः - (नरः) हे यज्ञ के नेता लोगों ! तुम (पवमानाय) सबको पवित्र करनेवाला (इन्दवे) ‘इन्दतीतीन्दुः’ और जो परम ऐश्वर्यवाला है, (उपास्मै) उसकी प्राप्ति के लिये (गायत) गायन करो, जो (अभि देवाँ इयक्षते) यज्ञादि कर्मों में विद्वानों की संगति को चाहता है ॥१॥
भावार्थभाषाः - परमात्मा उपदेश करता है कि हे मनुष्यों ! तुम यज्ञादि कर्मों में विद्वानों की संगति करो और मिलकर अपने उपास्य देव का गायन करो ॥१॥
बार पढ़ा गया

आर्यमुनि

सम्प्रति उक्तपरमात्मन उपासनाप्रकारः कथ्यते।

पदार्थान्वयभाषाः - (नरः) हे यज्ञनेतारः ! यूयं (पवमानाय) सर्वेषां पावयित्रे (इन्दवे) परमैश्वर्यवते (उपास्मै) अस्मै परमात्मने तदर्थमेव (गायत) वेदवाग्भिः स्तुत यः (अभि देवाँ इयक्षते) यज्ञादिकर्मसु विदुषः सङ्गमयितुमिच्छति ॥१॥