वांछित मन्त्र चुनें

इन्दु॑: पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥

अंग्रेज़ी लिप्यंतरण

induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||

पद पाठ

इन्दुः॑ । पु॒ना॒नः । प्र॒ऽजाम् । उ॒रा॒णः । क॒र॒त् । विश्वा॑नि । द्रवि॑णानि । नः॒ ॥ ९.१०९.९

ऋग्वेद » मण्डल:9» सूक्त:109» मन्त्र:9 | अष्टक:7» अध्याय:5» वर्ग:20» मन्त्र:9 | मण्डल:9» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशक (पुनानः) सबको पवित्र करनेवाला (प्रजां, उराणः) प्रजाओं के ऐश्वर्य्य को विशाल करता हुआ परमात्मा (विश्वानि, द्रविणानि) सम्पूर्ण ऐश्वर्य्य (नः) हमको (करत्) प्रदान करे ॥९॥
भावार्थभाषाः - जो परमात्मा सम्पूर्ण प्रजाओं के ऐश्वर्य्य को बढ़ाता और जो स्वतःप्रकाश तथा स्वयंभू है, वही हमारा उपास्यदेव है, उसी की उपासना करता हुआ पुरुष आनन्दलाभ करता है, अन्यथा नहीं ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशकः (पुनानः) पावयिता (प्रजाम्, उराणः) प्रजैश्वर्यं वर्धयन् (विश्वानि, द्रविणानि) अखिलैश्वर्य्याणि (नः) अस्मभ्यं (करत्) ददातु ॥९॥