वांछित मन्त्र चुनें

स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् । सोमो॒ यः सु॑क्षिती॒नाम् ॥

अंग्रेज़ी लिप्यंतरण

sa sunve yo vasūnāṁ yo rāyām ānetā ya iḻānām | somo yaḥ sukṣitīnām ||

पद पाठ

सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् । सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥ ९.१०८.१३

ऋग्वेद » मण्डल:9» सूक्त:108» मन्त्र:13 | अष्टक:7» अध्याय:5» वर्ग:19» मन्त्र:3 | मण्डल:9» अनुवाक:7» मन्त्र:13


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह परमात्मा (यः) जो (सुन्वे) सब संसार को उत्पन्न करता (यः) जो (सोमः) सर्वोत्पादक (वसूनाम्) सब धनों (रायाम्) ऐश्वर्य्यों का (आनेता) प्रेरक और (यः) जो (इळानां, सुक्षितीनाम्) सम्पूर्ण लोक-लोकान्तरों का अधिष्ठाता है, वह हमारे ज्ञान का विषय हो ॥१३॥
भावार्थभाषाः - सब पदार्थों का अधिष्ठाता परमात्मा है अर्थात् परमात्मा सब पदार्थों का आधार और सब पदार्थ आधेय हैं। हे भगवन् ! आप हमारे ऊपर ज्ञान की वृष्टि करें, जिस से कि हम लोग आपकी समीपता को प्राप्त होकर आनन्द का उपभोग कर सकें ॥१३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स परमात्मा (सुन्वे) सर्वसंसारमुत्पादयति (यः) यश्च (सोमः) सर्वोत्पादकः (यः) यः (वसूनाम्) धनानां (रायाम्) ऐश्वर्याणां च (आनेता) प्रेरकः (यः) यश्च (इळानाम्, सुक्षितीनाम्) सर्वेषां लोकानां चाधिष्ठातास्ति स मम ज्ञानविषयो भवतु ॥१३॥