वांछित मन्त्र चुनें

उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि । घृ॒णा तप॑न्त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥

अंग्रेज़ी लिप्यंतरण

utāhaṁ naktam uta soma te divā sakhyāya babhra ūdhani | ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima ||

पद पाठ

उ॒त । अ॒हम् । नक्त॑म् । उ॒त । सो॒म॒ । ते॒ । दिवा॑ । स॒ख्याय॑ । ब॒भ्रो॒ इति॑ । ऊध॑नि । घृ॒णा । तप॑न्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒कु॒नाःऽइ॑व । प॒प्ति॒म॒ ॥ ९.१०७.२०

ऋग्वेद » मण्डल:9» सूक्त:107» मन्त्र:20 | अष्टक:7» अध्याय:5» वर्ग:15» मन्त्र:5 | मण्डल:9» अनुवाक:7» मन्त्र:20


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (बभ्रो) हे सर्वाधिकरण परमात्मन् ! (ते, सख्याय) तुम्हारी मैत्री के लिये (दिवा) दिन (उत) अथवा (नक्तम्) रात्रि (सोम) हे सोम ! (ते, ऊधनि) तुम्हारे समीप (घृणा, तपन्तम्) जो तुम अपनी दीप्ति से देदीप्यमान हो (अति, सूर्यम्) अपने प्रकाश से सूर्य को भी अतिक्रमण करनेवाले हो, तथा (परः) सर्वोपरि हो, उक्त गुणसम्पन्न आपको (शकुना, इव) शकुन पक्षी के समान (पप्तिम) प्राप्त होने के लिये गतिशील बनूँ ॥२०॥
भावार्थभाषाः - “बिभर्तीति बभ्रुः”=जो सबको धारण करनेवाला परमात्मा है, उसी की उपासना करनी योग्य है ॥२०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (बभ्रो) हे सर्वाश्रय परमात्मन् ! (ते, सख्याय) तव मैत्र्यै (दिवा) दिने (उत) अथ (नक्तं) रात्रौ (सोम) हे सर्वोत्पादक ! (ते, ऊधनि) तव समीपे (घृणा, तपन्तं) स्वदीप्त्या प्रकाशमानं (अति, सूर्यं) स्वप्रकाशेन सूर्यमप्यतिक्रामन्तं (परः) परमं भवन्तम्प्राप्नोमि इतीच्छावानहं (शकुना, इव) पक्षिण इव (पप्तिम) गतिशीलो भवेयम् ॥२०॥