वांछित मन्त्र चुनें

उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् । य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ॥

अंग्रेज़ी लिप्यंतरण

upa tritasya pāṣyor abhakta yad guhā padam | yajñasya sapta dhāmabhir adha priyam ||

पद पाठ

उप॑ । त्रि॒तस्य॑ । पा॒ष्योः॑ । अभ॑क्त । यत् । गुहा॑ । प॒दम् । य॒ज्ञस्य॑ । स॒प्त । धाम॑ऽभिः । अध॑ । प्रि॒यम् ॥ ९.१०२.२

ऋग्वेद » मण्डल:9» सूक्त:102» मन्त्र:2 | अष्टक:7» अध्याय:5» वर्ग:4» मन्त्र:2 | मण्डल:9» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पाष्योः) प्रकृति और पुरुषरूपी जो दृढ़ अधिकरण हैं, उन के आधार पर (त्रितस्य) तीनों गुणों के (पदं) पद को (उपाभक्त) सेवन किया (यत्) जो पद (गुहा) प्रकृतिरूपी गुहा में (यज्ञस्य) परमात्मा के सम्बन्ध से (सप्तधामभिः) महत्तत्त्वादि सातों प्रकृतियों द्वारा (अध, प्रियं) अत्यन्त प्रियता को धारण करता है ॥२॥
भावार्थभाषाः - इस मन्त्र में महत्तत्त्वादि कार्य्य-कारणों द्वारा सृष्टि का निरूपण किया गया है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पाष्योः) प्रकृतिपुरुषरूपदृढाधिकरणमाश्रित्य (त्रितस्य)  गुणत्रयस्य (पदम्) स्थानं (उपाभक्त) समसेवत (यत्)  यत्  पदं  (गुहा) प्रकृतिरूपगुहायां (यज्ञस्य) परमात्मसम्बन्धेन (सप्तधामभिः) महत्तत्त्वादिभिः सप्तभिरपि प्रकृतिभिः (अध, प्रियम्) अतिप्रियतां धारयति ॥२॥