वांछित मन्त्र चुनें

पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः । इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥

अंग्रेज़ी लिप्यंतरण

pavasva vājasātamaḥ pavitre dhārayā sutaḥ | indrāya soma viṣṇave devebhyo madhumattamaḥ ||

पद पाठ

पव॑स्व । वा॒ज॒ऽसात॑मः । प॒वित्रे॑ । धार॑या । सु॒तः । इन्द्रा॑य । सो॒म॒ । विष्ण॑वे । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ॥ ९.१००.६

ऋग्वेद » मण्डल:9» सूक्त:100» मन्त्र:6 | अष्टक:7» अध्याय:4» वर्ग:28» मन्त्र:1 | मण्डल:9» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (वाजसातमः) सब प्रकार ऐश्वर्यों के देनेवाले आप (पवित्रे) पवित्र अन्तःकरण में (धारया) धारणारूप शक्ति से (सुतः) साक्षात्कार किये जाते हो। (सोम) हे सर्वोत्पादक परमात्मन् ! (इन्द्राय) कर्मयोगी के लिये (विष्णवे) ज्ञानयोगी के लिये (देवेभ्यः) अन्य विद्वानों के लिये (मधुमत्तमः) आप आनन्दमय हो ॥६॥
भावार्थभाषाः - वस्तुतः परमात्मा के ऐश्वर्य्य तथा विभूति के आनन्द को ज्ञानयोगी तथा कर्मयोगी ही भोगते हैं, अन्य नहीं ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (वाजसातमः) सर्वविधैश्वर्यप्रदो भवान् (पवित्रे) पूतेऽन्तःकरणे (धारया) धारणाशक्त्या (सुतः) साक्षात्क्रियते (सोम) हे सर्वोत्पादक ! (इन्द्राय) कर्मयोगिने (विष्णवे) ज्ञानयोगिने (देवेभ्यः) अन्यविद्वद्भ्यश्च (मधुमत्तमः) आनन्दमयो भवान् ॥६॥