वांछित मन्त्र चुनें

त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः । त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ dhiyam manoyujaṁ sṛjā vṛṣṭiṁ na tanyatuḥ | tvaṁ vasūni pārthivā divyā ca soma puṣyasi ||

पद पाठ

त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः । त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥ ९.१००.३

ऋग्वेद » मण्डल:9» सूक्त:100» मन्त्र:3 | अष्टक:7» अध्याय:4» वर्ग:27» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (त्वं) तुम (मनोयुजं) मन को स्थिर करनेवाले (धियं) कर्म्मयोग को (सृज) उत्पन्न करो (न) जैसे कि (तन्यतुः) मेघ (वृष्टिं) वृष्टि का विस्तार करता है, इसी प्रकार (सोम) हे सर्वोत्पादक परमात्मन् ! (त्वं) तुम (पार्थिवा) पृथिवीसम्बन्धी (च) और (दिव्या) द्युलोकसम्बन्धी (वसूनि) धनों से (पुष्यसि) हमको पुष्ट करो ॥३॥
भावार्थभाषाः - कर्मयोगी पुरुष ही मन के स्थैर्य को प्राप्त करके विविध ऐश्वर्य का स्वामी बनता है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (त्वं) भवान् (मनोयुजं) मनःस्थापकं (धियं) कर्मयोगम् (सृज) उत्पादयतु (न) यथा (तन्यतुः) मेघः (वृष्टिं) वर्षं तनोति एवं (सोम) हे सर्वोत्पादक ! (त्वं) भवान् (पार्थिवा) पृथिवीसम्बन्धीनि (दिव्या) द्युलोकसम्बन्धीनि च (वसूनि) धनानि (पुष्यसि) मह्यं भरतु ॥३॥