वांछित मन्त्र चुनें

त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑: । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥

अंग्रेज़ी लिप्यंतरण

tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ | aśastihā janitā viśvatūr asi tvaṁ tūrya taruṣyataḥ ||

पद पाठ

त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ । अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥ ८.९९.५

ऋग्वेद » मण्डल:8» सूक्त:99» मन्त्र:5 | अष्टक:6» अध्याय:7» वर्ग:3» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5