वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नृमेधः छन्द: बृहती स्वर: गान्धारः

मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धस॑: । तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥

अंग्रेज़ी लिप्यंतरण

matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ | tava śravāṁsy upamāny ukthyā suteṣv indra girvaṇaḥ ||

पद पाठ

मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ । तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥ ८.९९.२

ऋग्वेद » मण्डल:8» सूक्त:99» मन्त्र:2 | अष्टक:6» अध्याय:7» वर्ग:3» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:2