वांछित मन्त्र चुनें

तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ । क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥

अंग्रेज़ी लिप्यंतरण

tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri | kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan ||

पद पाठ

तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥ ८.९७.१५

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:15 | अष्टक:6» अध्याय:6» वर्ग:38» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:15