वांछित मन्त्र चुनें

इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोज॑: । शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥

अंग्रेज़ी लिप्यंतरण

indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ | śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke ||

पद पाठ

इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ । शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥ ८.९६.३

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:3 | अष्टक:6» अध्याय:6» वर्ग:32» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:3