वांछित मन्त्र चुनें

म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः । गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥

अंग्रेज़ी लिप्यंतरण

maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ | girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat ||

पद पाठ

म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः । गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥ ८.९६.१०

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:10 | अष्टक:6» अध्याय:6» वर्ग:33» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:10