वांछित मन्त्र चुनें

अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑: सु॒वाच॑: । अ॒स्मा आपो॑ मा॒तर॑: स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥

अंग्रेज़ी लिप्यंतरण

asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ | asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ ||

पद पाठ

अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ । अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥ ८.९६.१

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:1 | अष्टक:6» अध्याय:6» वर्ग:32» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:1