वांछित मन्त्र चुनें

इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् । चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥

अंग्रेज़ी लिप्यंतरण

indra yas te navīyasīṁ giram mandrām ajījanat | cikitvinmanasaṁ dhiyam pratnām ṛtasya pipyuṣīm ||

पद पाठ

इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् । चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥ ८.९५.५

ऋग्वेद » मण्डल:8» सूक्त:95» मन्त्र:5 | अष्टक:6» अध्याय:6» वर्ग:30» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5