वांछित मन्त्र चुनें

आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः । पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥

अंग्रेज़ी लिप्यंतरण

ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ | pibā tv asyāndhasa indra viśvāsu te hitam ||

पद पाठ

आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥ ८.९५.२

ऋग्वेद » मण्डल:8» सूक्त:95» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:30» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:2