वांछित मन्त्र चुनें

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः । त्वं च॑ मघव॒न्वश॑: ॥

अंग्रेज़ी लिप्यंतरण

durge cin naḥ sugaṁ kṛdhi gṛṇāna indra girvaṇaḥ | tvaṁ ca maghavan vaśaḥ ||

पद पाठ

दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥ ८.९३.१०

ऋग्वेद » मण्डल:8» सूक्त:93» मन्त्र:10 | अष्टक:6» अध्याय:6» वर्ग:22» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:10