वांछित मन्त्र चुनें

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् । कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥

अंग्रेज़ी लिप्यंतरण

kuvic chakat kuvit karat kuvin no vasyasas karat | kuvit patidviṣo yatīr indreṇa saṁgamāmahai ||

पद पाठ

कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् । कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥ ८.९१.४

ऋग्वेद » मण्डल:8» सूक्त:91» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:14» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4