वांछित मन्त्र चुनें

क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् । अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥

अंग्रेज़ी लिप्यंतरण

kanyā vār avāyatī somam api srutāvidat | astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā ||

पद पाठ

क॒न्या॑ । वाः । आ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् । अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥ ८.९१.१

ऋग्वेद » मण्डल:8» सूक्त:91» मन्त्र:1 | अष्टक:6» अध्याय:6» वर्ग:14» मन्त्र:1 | मण्डल:8» अनुवाक:9» मन्त्र:1