वांछित मन्त्र चुनें

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒: श्रव॑श्चित्ते असद्बृ॒हत् । अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑: ॥

अंग्रेज़ी लिप्यंतरण

abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat | arṣantv āpo javasā vi mātaro hano vṛtraṁ jayā svaḥ ||

पद पाठ

अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् । अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥ ८.८९.४

ऋग्वेद » मण्डल:8» सूक्त:89» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:12» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4