वांछित मन्त्र चुनें

नकि॒: परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ । अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥

अंग्रेज़ी लिप्यंतरण

nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi | asmākam bodhy ucathasya coditā maṁhiṣṭho vājasātaye ||

पद पाठ

नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ । अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः॑ । वाज॑ऽसातये ॥ ८.८८.६

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:6 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:6 | मण्डल:8» अनुवाक:9» मन्त्र:6