वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नोधा छन्द: बृहती स्वर: मध्यमः

न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळव॑: । यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥

अंग्रेज़ी लिप्यंतरण

na tvā bṛhanto adrayo varanta indra vīḻavaḥ | yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te ||

पद पाठ

न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ । यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥ ८.८८.३

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:3 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:3 | मण्डल:8» अनुवाक:9» मन्त्र:3