वांछित मन्त्र चुनें

इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ । भुव॑त्त इन्द्र॒ शं हृ॒दे ॥

अंग्रेज़ी लिप्यंतरण

iṣā mandasvād u te raṁ varāya manyave | bhuvat ta indra śaṁ hṛde ||

पद पाठ

इ॒षा । म॒न्द॒स्व॒ । आत् । ऊँ॒ इति॑ । ते । अर॑म् । वरा॑य । म॒न्यवे॑ । भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥ ८.८२.३

ऋग्वेद » मण्डल:8» सूक्त:82» मन्त्र:3 | अष्टक:6» अध्याय:6» वर्ग:1» मन्त्र:3 | मण्डल:8» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे भगवन् ! (सद्योजुवः) तत्काल उपकारी (विश्वश्चन्द्राः) सबों के आनन्दप्रद (वाजाः) धन (अस्मभ्यं) हम लोगों को (ते) तू दे क्योंकि (वशैः+च) विविध कामनाओं से युक्त होकर ये मनुष्यगण (मक्षू) शीघ्रता के साथ (जरन्ते) स्तुति करते हैं ॥९॥
भावार्थभाषाः - ईश्वर हम लोगों को वह धन दे, जिससे जगत् में उपकार आनन्द हो ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! सद्योजुवः=सर्वोपकारिणः। विश्वश्चन्द्राः= सर्वानन्दप्रदाः। वाजाः=अन्यानि अस्मभ्यम्। ते=त्वया दातव्याः। यतः। वशैश्च=विविधैः कामैर्युक्ता वयम्। मक्षू=शीघ्रम्। त्वां जरन्ते=स्तुवन्ति ॥९॥