वांछित मन्त्र चुनें

अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ । अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥

अंग्रेज़ी लिप्यंतरण

avā no vājayuṁ rathaṁ sukaraṁ te kim it pari | asmān su jigyuṣas kṛdhi ||

पद पाठ

अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ । अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥ ८.८०.६

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:36» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अङ्ग) हे (इन्द्र) परमात्मन् ! (किम्) मैं तुझसे क्या निवेदन करूँ, तू स्वयं (रध्रचोदनः) दीनों का पालक है और (सुन्वानस्य) उपासक जनों का (अविता+इत्) सदा रक्षक ही है। क्या (नः) हम लोगों को (इन्द्र) हे इन्द्र ! (कुवित्) बहुधा (सु) अच्छे प्रकार (शकः) समर्थ बनावेगा ॥३॥
भावार्थभाषाः - वह देव दीनों और उपासकों की रक्षा किया करता है, अतः क्या वह हमारी रक्षा न करेगा ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! किमङ्ग=हे सर्वशक्तिमन् ! किमहं ब्रवीमि। त्वम्। रध्रचोदनः=दीनपालकोऽसि एवं सुन्वानस्य=उपासकजनस्य। अविता+इत्=एव। हे इन्द्र ! नः=अस्मान्। कुवित्=बहु सु=सुष्ठु। शकः=शक्तान् करिष्यसि ॥३॥