वांछित मन्त्र चुनें

हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि । उ॒प॒मं वा॑ज॒यु श्रव॑: ॥

अंग्रेज़ी लिप्यंतरण

hanto nu kim āsase prathamaṁ no rathaṁ kṛdhi | upamaṁ vājayu śravaḥ ||

पद पाठ

हन्तो॒ इति॑ । नु । किम् । आ॒स॒से॒ । प्र॒थ॒मम् । नः॒ । रथ॑म् । कृ॒धि॒ । उ॒प॒ऽमम् । वा॒ज॒ऽयु । श्रवः॑ ॥ ८.८०.५

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:35» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश्वर ! (यः) जो तू (अमृध्रः) अविनश्वर चिरस्थायी देव है, इसलिये तू (शश्वत्) सर्वदा (पुरा) पूर्वकाल से लेकर आजतक (वाजसातये) ज्ञान और धनप्राप्ति के लिये (नः) हम लोगों को (आविथ) बचाता आया है, (सः त्वम्) वह तू (नः) हम लोगों को (मृळय) सुखी बना ॥२॥
भावार्थभाषाः - ईश्वर सदा जीवों की रक्षा किया करता है, इसलिये अन्तःकरण से अपने अभीष्ट की प्राप्ति के लिये उससे प्रार्थना करे ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! यस्त्वम्। अमृध्रः=अहिंसकः अविनश्वरः। शश्वत्=सर्वदा। पुरा=पूर्वस्मिन् काले। नः=अस्मान्। वाजसातये=ज्ञानलाभाय। आविथ=रक्षितवान्। स त्वम्। नः=अस्मान्। हे इन्द्र ! मृळय ॥२॥