वांछित मन्त्र चुनें

किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि । कु॒वित्स्वि॑न्द्र ण॒: शक॑: ॥

अंग्रेज़ी लिप्यंतरण

kim aṅga radhracodanaḥ sunvānasyāvited asi | kuvit sv indra ṇaḥ śakaḥ ||

पद पाठ

किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नः । सु॒न्वा॒नस्य॑ । अ॒वि॒ता । इत् । अ॒सि॒ । कु॒वित् । सु । इ॒न्द्र॒ । नः॒ । शकः॑ ॥ ८.८०.३

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:35» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे देव ! (यत्) जब-जब (स्वे+सधस्थे) अपने स्थान पर (देवानां+दुर्मतीः) सज्जनों के शत्रुओं को (अव+ईक्षे) देखूँ, तब-तब (राजन्) हे राजन् ! (द्विषः) उन द्वेषकारी पुरुषों को (अपसेध) दूर कर और (स्रिधः) हिंसक पुरुषों को हम लोगों के समाज से (अप+सेध) दूर फेंक दे ॥९॥
भावार्थभाषाः - हम लोग जब-जब सज्जनों को निन्दित होते हुए देखें, तो उचित है कि उन निन्दकों को उचित दण्ड देवें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे देव ! अहम्। स्वे=स्वकीये। सधस्थे=स्थाने। देवानां=सज्जनानाम्। दुर्मतीः=शत्रून्। यत्=यदा यदा। अवेक्षेः। तदा तदा हे राजन् ! द्विषः=शत्रून्। अप+सेध=दूरी कुरु। हे मीढ्वः=सुखसेचक ! स्रिधः=हिंसकान्। अप+सेध ॥९॥