वांछित मन्त्र चुनें

यो न॒: शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये । स त्वं न॑ इन्द्र मृळय ॥

अंग्रेज़ी लिप्यंतरण

yo naḥ śaśvat purāvithāmṛdhro vājasātaye | sa tvaṁ na indra mṛḻaya ||

पद पाठ

यः । नः॒ । शश्व॑त् । पु॒रा । आवि॑थ । अमृ॑ध्रः । वाज॑ऽसातये । सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥ ८.८०.२

ऋग्वेद » मण्डल:8» सूक्त:80» मन्त्र:2 | अष्टक:6» अध्याय:5» वर्ग:35» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सोम) हे सर्वप्रिय देव ! (नः) हम लोगों को (मा+सं+वीविजः) अपने स्थान से विचलित मत कर। (राजन्) हे भगवन् ! हम लोगों को (मा+वि+वीभिषथा) भययुक्त मत बना और (नः+हार्दि) हमारे हृदय को (त्विषा) क्षुधा पिपासा आदि ज्वाला से (मा+वधीः) हनन मत कर ॥८॥
भावार्थभाषाः - मनुष्य जब पाप और अन्याय करता है, तब ही उसके हृदय में भय उत्पन्न होता और क्षुधा से शरीर जलने लगता है, इसलिये वैसा काम न करे ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सोम=सर्वप्रिय ! नः=अस्मान्। मा+सं+वीविजः=स्वस्थानात् चलितान् मा कार्षीः। हे राजन् ! मा+वि+वीभिषथा=भीतान् मा कार्षीः। नः=अस्माकम्। हार्दि=हृदयम्। त्विषा=ज्वालया। मा=वधीः ॥८॥