वांछित मन्त्र चुनें

प्र वां॒ स्तोमा॑: सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना । पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥

अंग्रेज़ी लिप्यंतरण

pra vāṁ stomāḥ suvṛktayo giro vardhantv aśvinā | purutrā vṛtrahantamā tā no bhūtam puruspṛhā ||

पद पाठ

प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ । पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा॒ । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥ ८.८.२२

ऋग्वेद » मण्डल:8» सूक्त:8» मन्त्र:22 | अष्टक:5» अध्याय:8» वर्ग:29» मन्त्र:2 | मण्डल:8» अनुवाक:2» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (अश्विना) हे अश्विद्वय ! अपने गुणों से प्रजा हृदयव्यापक राजा तथा अमात्य (वाम्) आप दोनों को (स्तोमाः) हमारी नवीन विरचित स्तोत्र और (सुवृक्तयः) दोषरहित (गिरः) हम प्रजाओं की विविध भाषाएँ (प्र+वर्धन्तु) अच्छे प्रकार सम्मानित करें (पुरुत्रा) हे बहुतों के त्राता (वृत्रहन्तमा) हे अखिल विघ्नों के अतिशय विनाशक राजन् और अमात्य (ता) वे आप दोनों (नः) हम लोगों के (पुरुस्पृहा) बहुस्पृहणीय=बहुप्रेमी (भूतम्) होवें ॥२२॥
भावार्थभाषाः - राजा और अमात्यवर्ग वैसा बर्ताव करें, जिससे प्रजाओं के माननीय होवें ॥२२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे व्यापक (सुवृक्तयः) सुन्दर निर्माण किये हुए (स्तोमाः, गिरः) स्तुतिवाक्य (वाम्) आपको (वर्धन्तु) बढ़ाएँ (पुरुत्रा) हे बहुतों के रक्षक (वृत्रहन्तमा) शत्रुओं के अतिशय विघातक ! (तौ) वे आप (नः) हमारे (पुरुस्पृहा) अतिशय स्पृहणीय (भूतम्) हों ॥२२॥
भावार्थभाषाः - हे सर्वत्र प्रसिद्ध सभाध्यक्ष तथा सेनाध्यक्ष ! हम लोग वेदवाणियों द्वारा आपकी वृद्धि की प्रार्थना करते हैं। हे सर्वरक्षक ! आप हमारे समीप हों, ताकि हम अपने इष्ट कामों को निर्विघ्न समाप्त कर सकें ॥२२॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ ! राजामात्यौ ! स्तोमाः=नवीना विरचिताः स्तुतयः। अपि च। सुवृक्तयः=दोषवर्जिताश्च। गिरः=प्रजानां विविधा भाषाः। वाम्=युवाम्। प्रवर्धन्तु=प्रवर्धयन्तु। युवयोः कीर्तिं गायन्तु। हे पुरुत्रा=पुरूणां बहूनां त्रातारौ। हे वृत्रहन्तमा=वृत्राणां निखिलविघ्नानामतिशयेन हन्तारौ। हे पुरुस्पृहा=पुरुभिर्बहुभिः स्पृहणीयौ बहूनां स्पृहयितारो वा। ता=तौ युवाम्। नोऽस्माकं रक्षितारौ। भूतम्=भवतमिति प्रार्थये ॥२२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) व्यापकौ ! (सुवृक्तयः) सुरचिताः (स्तोमाः, गिरः) स्तुतिवाचः (वाम्, प्रवर्धन्तु) युवां प्रवर्धयन्तु (पुरुत्रा) हे बहुरक्षकौ (वृत्रहन्तमा) शत्रुनाशकतमौ (ता) तौ ! (नः) अस्माकम् (पुरुस्पृहा) अतिप्रियौ (भूतम्) भवतम् ॥२२॥